B 356-23 Siddhāntaśekhara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/23
Title: Siddhāntaśekhara
Dimensions: 22.7 x 9.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1203
Remarks:
Reel No. B 356-23 Inventory No. 64655
Title Siddhāntaśekhara
Author Sahajapāla
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 161b, no. 5733
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.7 x 9.6 cm
Folios 12
Lines per Folio 7
Foliation figures in lower right-hand margin of the verso
Date of Copying NS 841
Place of Deposit NAK
Accession No. 1/1203
Manuscript Features
Available folios 7r–19v.
1 amṛtalaharīyā sūryyaspaṣṭa 1v, 2r
Excerpts
Beginning
thayamotha niṛtī-
jaleśvaro vāyukuveraśaṅkarāḥ |
amī digīśāḥ krama⟪ma⟫śaḥ pradakṣiṇam
adhītya kāyām api taysa meroḥ || 59 ||
udyānavāpī paripūritauna(!)
suvarṇaratnaughavicitritāni |
nānāṃganā keli manoharāṇi
sahasradhā syuḥ śikharāṇi mero[ḥ] || ||
sahasra śikharasyāpi ślāghyaṃ tacchikharatrayaṃ |
brahmaviṣṇuśivaiḥ sākṣād yat sadā samalaṃkṛtaṃ || || (fol. 7r1–4)
End
kiṃ brūma pratijā – – – bimbajanatāpatrayadhvaṃsinī
teṣāṃ sopakaṇaiḥ samunnajaṛṇair etodbhavaiḥ śeṣmaleḥ |
saṃspṛṣṭāni suvarṇatām abhinavāṃ lohāni cāṣṭāu kṣaṇāt
kalpānte pyanivarttinī narapateḥ śṛṅgārayogyaṃ śubhāṃ || ||
siddhāntasāravilocanalabdhamāraḥ
śrīnāgapālaguruto tra mayā yadāptam |
golopadeśavidhijaṃ prakaṭī kata(!) tac
chreyaskaraṃ paṭhitam api prasaṃgāt || || (fol. 19r4–19v1)
Colophon
iti śrīdaivajñasahajapālaviracite siddhāntaśeṣare golaikadeśopavarṇanaṃ nāma dvitīyaśikharaḥ || ||
gaṇitajño golajño
daivajño grahagatiṃ vijānāti |
yo gaṇita golabāhyo
jānāti grahagatiṃ sa katham || || nepāla samvat 841 māghakṛṣṇā śubha | (fol. 19v1–3)
Microfilm Details
Reel No. B 356/23
Date of Filming 10-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-06-2009
Bibliography