B 356-23 Siddhāntaśekhara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/23
Title: Siddhāntaśekhara
Dimensions: 22.7 x 9.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1203
Remarks:


Reel No. B 356-23 Inventory No. 64655

Title Siddhāntaśekhara

Author Sahajapāla

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 161b, no. 5733

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.7 x 9.6 cm

Folios 12

Lines per Folio 7

Foliation figures in lower right-hand margin of the verso

Date of Copying NS 841

Place of Deposit NAK

Accession No. 1/1203

Manuscript Features

Available folios 7r–19v.

1 amṛtalaharīyā sūryyaspaṣṭa 1v, 2r

Excerpts

Beginning

thayamotha niṛtī-

jaleśvaro vāyukuveraśaṅkarāḥ |

amī digīśāḥ krama⟪ma⟫śaḥ pradakṣiṇam

adhītya kāyām api taysa meroḥ || 59 ||

udyānavāpī paripūritauna(!)

suvarṇaratnaughavicitritāni |

nānāṃganā keli manoharāṇi

sahasradhā syuḥ śikharāṇi mero[ḥ] || ||

sahasra śikharasyāpi ślāghyaṃ tacchikharatrayaṃ |

brahmaviṣṇuśivaiḥ sākṣād yat sadā samalaṃkṛtaṃ || || (fol. 7r1–4)

End

kiṃ brūma pratijā – – – bimbajanatāpatrayadhvaṃsinī

teṣāṃ sopakaṇaiḥ samunnajaṛṇair etodbhavaiḥ śeṣmaleḥ |

saṃspṛṣṭāni suvarṇatām abhinavāṃ lohāni cāṣṭāu kṣaṇāt

kalpānte pyanivarttinī narapateḥ śṛṅgārayogyaṃ śubhāṃ || ||

siddhāntasāravilocanalabdhamāraḥ

śrīnāgapālaguruto tra mayā yadāptam |

golopadeśavidhijaṃ prakaṭī kata(!) tac

chreyaskaraṃ paṭhitam api prasaṃgāt || || (fol. 19r4–19v1)

Colophon

iti śrīdaivajñasahajapālaviracite siddhāntaśeṣare golaikadeśopavarṇanaṃ nāma dvitīyaśikharaḥ || ||

gaṇitajño golajño

daivajño grahagatiṃ vijānāti |

yo gaṇita golabāhyo

jānāti grahagatiṃ sa katham || || nepāla samvat 841 māghakṛṣṇā śubha | (fol. 19v1–3)

Microfilm Details

Reel No. B 356/23

Date of Filming 10-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-06-2009

Bibliography